B 82-16 Bhagavadgītā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 82/16
Title: Bhagavadgītā
Dimensions: 22.5 x 8.5 cm x 7 folios
Material: paper?
Condition:
Scripts: Maithili
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 1/1395
Remarks:


Reel No. B 82-16 Inventory No. 7366

Title Śrīmadbhagavadgītā

Author Vyāsa

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Maithili

Material paper

State incomplete; available folios: 1–7

Size 22.5 x 8.5 cm

Folios 7

Lines per Folio 6

Foliation figures in the extreme lower right-hand margin of the verso

Place of Deposit NAK

Accession No. 1/1395

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || || oṃ asya śrībhagavadgītāmālāmantrasya bhagavā vedavyāsa ṛṣir anuṣṭup chando (!) śrīkṛṣṇaḥ paramātmā devatā || aśocyān anuśocas (!) tvaṃ prajñāvādāṃś ca bhāṣaseti (!) bījam || sarvvadharmmān parityajya mām ekaṃ śaraṇaṃ vrajeti śaktiḥ ahaṃ tvāṃ sarvvapāpebhyo mokṣayiṣyāmi mā śuceti kīlakam || nainaṃ chindanti śastrāṇi nainaṃ dahati pāvaka ity aṃguṣṭhābhyāṃ namaḥ || (fol. 1v1–5)

dhṛtarāṣṭa uvāca ||  ○  ||

dharmmakṣetre kurukṣetre samavetā yuyutsavaḥ ||

māmakā (!) pāṇḍavāś caiva kim akurvvata saṃjayaḥ (!) || 1 ||

saṃjaya uvāca || ○ ||

dṛṣṭvā tu vāṃḍavānīkaṃ byūḍhaṃ duryyodhanas tadā ||

ācāryam upasaṃgamya rājā vacanam abravīt || 2 ||

paśyaitāṃ pāṃḍuputrāṇām ācārya mahatīṃ camūṃ ||

vyūḍhāṃ drupadaputreṇa tava śiṣyeṇa dhīmatā || 3 || (fol. 4r1–5)

End

tasmān nārthā vayaṃ haṃtuṃ dhārttarāṣṭrān svabāṃdhavān ||

svajanaṃ hi kathaṃ hatvā sukhinaḥ syāma mādhava || 27 ||

yadyapy ete na paśyanti lobhopahatacetasaḥ ||

kulakṣayakṛtaṃ doṣaṃ mitradrohe ca pātakam || 28 ||

kathaṃ na jñeyam asmā/// (fol. 7v4–6)

Colophon

(fol. )

Microfilm Details

Reel No. B 82/16

Date of Filming not given

Exposures 9

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 07-08-2007

Bibliography